A 417-16 Bṛhaspaticakrāticārakālanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 417/16
Title: Bṛhaspaticakrāticārakālanirṇaya
Dimensions: 30.9 x 11.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6328
Remarks:


Reel No. A 417-16 Inventory No. 13122

Title Bṛhaspativakrāticārakālanirṇaya

Remarks assigned to the Kālanirṇayadivākara

Author Candracūḍadīkṣita

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.9 x 11.4 cm

Folios 3

Lines per Folio 12–13

Foliation not indicated

Place of Deposit NAK

Accession No. 5/6328

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha bṛhaspater vakrātivicāranirṇayaḥ ||

gargaḥ ||

aticāragate vakre nīcasthe keṃdrage pi vā ||

siṃhage vā surācārye na kuryān maṃgalāni tu || iti ||

(2) aticāronāma śīghragatyā bhujyamānarāśiṃ parityajyāgrimarāśigamanaṃ || vakraṃnāma maṃdagatyā bhujyamānārāśim utsṛjya bhuktapūrvarāśiṃprati punaḥ pra(3)tyāvartanaṃ || bṛhaspater nīcaḥ makaraḥ || kedrāṇi dhanur [[mīna]]mithunakanyāḥ ||

uśanāḥ ||

nīcavakrāticārasthe keṃdrage siṃhage pi vā ||

maṃgalāni na kurvīta gurāv a(4)staṃ [[ga]]te tatheti || (exp. 2:1–4)

End

niṣedho pi tathā siṃhasthito bṛhaspatir vakragatyā kakaṭika(1)m (!) eti aticāreṇa kanyāṃ vā gacchati tadā siṃhasthaprayukta godāvarīyātrādayo vidadhayas tathā vivāhādi niṣedhāś ca tāvatkā(2)laṃ naiva pravartate tasya tyaktarāśibhogāyogād iti siddhaṃ || (exp. 3t12–exp.3b2)

Colophon

iti śrīmad amalavidyāviśeṣābhinaṃditavibudhajana śrībhallārā(3)dhyakulāvataṃsacaṃdracūḍadīkṣitaprakāśite kālanirṇayadivākare bṛhaspativakrāticā[[ra]]kālanirṇayaḥ || (fol. 2r2–3)

Microfilm Details

Reel No. A 417/16

Date of Filming 03-08-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-05-2006

Bibliography