A 417-16 Bṛhaspaticakrāticārakālanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 417/16
Title: Bṛhaspaticakrāticārakālanirṇaya
Dimensions: 30.9 x 11.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6328
Remarks:
Reel No. A 417-16 Inventory No. 13122
Title Bṛhaspativakrāticārakālanirṇaya
Remarks assigned to the Kālanirṇayadivākara
Author Candracūḍadīkṣita
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.9 x 11.4 cm
Folios 3
Lines per Folio 12–13
Foliation not indicated
Place of Deposit NAK
Accession No. 5/6328
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha bṛhaspater vakrātivicāranirṇayaḥ ||
gargaḥ ||
aticāragate vakre nīcasthe keṃdrage pi vā ||
siṃhage vā surācārye na kuryān maṃgalāni tu || iti ||
(2) aticāronāma śīghragatyā bhujyamānarāśiṃ parityajyāgrimarāśigamanaṃ || vakraṃnāma maṃdagatyā bhujyamānārāśim utsṛjya bhuktapūrvarāśiṃprati punaḥ pra(3)tyāvartanaṃ || bṛhaspater nīcaḥ makaraḥ || kedrāṇi dhanur [[mīna]]mithunakanyāḥ ||
uśanāḥ ||
nīcavakrāticārasthe keṃdrage siṃhage pi vā ||
maṃgalāni na kurvīta gurāv a(4)staṃ [[ga]]te tatheti || (exp. 2:1–4)
End
niṣedho pi tathā siṃhasthito bṛhaspatir vakragatyā kakaṭika(1)m (!) eti aticāreṇa kanyāṃ vā gacchati tadā siṃhasthaprayukta godāvarīyātrādayo vidadhayas tathā vivāhādi niṣedhāś ca tāvatkā(2)laṃ naiva pravartate tasya tyaktarāśibhogāyogād iti siddhaṃ || (exp. 3t12–exp.3b2)
Colophon
iti śrīmad amalavidyāviśeṣābhinaṃditavibudhajana śrībhallārā(3)dhyakulāvataṃsacaṃdracūḍadīkṣitaprakāśite kālanirṇayadivākare bṛhaspativakrāticā[[ra]]kālanirṇayaḥ || (fol. 2r2–3)
Microfilm Details
Reel No. A 417/16
Date of Filming 03-08-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 30-05-2006
Bibliography